The Sanskrit Reader Companion

Show Summary of Solutions

Input: yadā viniyataṃ cittam ātmanyevāvatiṣṭhate niḥspṛhaḥ sarvakāmebhyo yukta iti ucyate tadā

Sentence: यदा विनियतम् चित्तम् आत्मन्येवावतिष्ठते निःस्पृहः सर्वकामेभ्यः युक्त इति उच्यते तदा
यदा विनियतम् चित्तम् आत्मन्ये वा अवतिष्ठते निःस्पृहः सर्व कामेभ्यः युक्तः इति उच्यते तदा



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria